वांछित मन्त्र चुनें

एतो॒ न्विन्द्रं॒ स्तवा॒मेशा॑नं॒ वस्व॑: स्व॒राज॑म् । न राध॑सा मर्धिषन्नः ॥

अंग्रेज़ी लिप्यंतरण

eto nv indraṁ stavāmeśānaṁ vasvaḥ svarājam | na rādhasā mardhiṣan naḥ ||

पद पाठ

एतो॒ इति॑ । नु । इन्द्र॑म् । स्तवा॑म । ईशा॑नम् । वस्वः॑ । स्व॒ऽराज॑म् । न । राध॑सा । म॒र्धि॒ष॒त् । नः॒ ॥ ८.८१.४

ऋग्वेद » मण्डल:8» सूक्त:81» मन्त्र:4 | अष्टक:6» अध्याय:5» वर्ग:37» मन्त्र:4 | मण्डल:8» अनुवाक:9» मन्त्र:4


बार पढ़ा गया

शिव शंकर शर्मा

पुनरपि परमात्मा की प्रार्थना आरम्भ करते हैं।

पदार्थान्वयभाषाः - (इन्द्र) हे सर्वद्रष्टा परमेश्वर ! जिस कारण तू (महाहस्ती) महाशक्तिशाली है, इसलिये (दक्षिणेन) महाबलवान् हस्त से (नः) हमारे लिये (क्षुमन्तम्) प्रशस्त (चित्रम्) चित्र विचित्र नाना प्रकारयुक्त (ग्राभम्) ग्रहणीय वस्तुओं को (संगृभाय) संग्रह कीजिये ॥१॥
भावार्थभाषाः - वेद आरोप करके कहीं वर्णन करते हैं, अतः यहाँ हस्त का निरूपण है। ज्ञानादिक जो प्रशस्त धन है, उसकी याचना उससे करनी चाहिये ॥१॥
बार पढ़ा गया

शिव शंकर शर्मा

परमात्मनः प्रार्थनं पुनरप्यारभते।

पदार्थान्वयभाषाः - हे इन्द्र ! सर्वद्रष्टः यतस्त्वम्। महाहस्ती=महाहस्तवान् महाशक्तिस्त्वं वर्तसे। अतः। दक्षिणेन=दक्षेण=महाबलवता हस्तेन। नः=अस्मदर्थम्। क्षुमन्तं=प्रशस्तम्। चित्रं=चायनीयम्। ग्राभं=गृहणीयम्। ज्ञानादिकम्। संगृभाय=संगृहाण ॥१॥